A 962-25 Sarvārthasādhananāmamahālakṣmīkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 962/25
Title: Sarvārthasādhananāmamahālakṣmīkavaca
Dimensions: 21 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/330
Remarks:
Reel No. A 962-25 Inventory No. 63237
Title Sarvārthasādhananāmamahālakṣmīkavaca
Remarks ascribed to the Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 9.0 cm
Folios 5
Lines per Folio 5
Foliation figures on the verso; in the upper left-hand margin under the abbreviation tri. ru. and in the lower right-hand margin under the abbreviation ma. ka.
Place of Deposit NAK
Accession No. 6/330
Manuscript Features
ādhāre taruṇārkkabimbaruciraṃ śyāmaprabhā[[vāgbha]]⟪‥⟫vaṃ
vījam manmatham indugopasadṛśaṃ hṛtpaṅkaje saṃsthitaṃ ||
randhre brahmapadaṃ ca śaktim aparaṃ somaprabhāvasvaraṃ
ye dhyāyanti padatrayaṃ tava śive te yānti mokṣam padam || 1 ||
There are two exposures of fols. 3v–4r.
Excerpts
Beginning
śrīdevyai namaḥ || ||
devy uvāca || ||
bhagavan sarvvadharmmajña sarvvaśāstrārthapāraga⟨ḥ⟩ ||
triśaktīrūpalakṣmyāś ca kavacaṃ yat prakāśitaṃ || 1 ||
sarvvārthasādhanaṃ nāma kathayasva mayi prabho⟨ḥ⟩ || (fol. 1v1–3)
End
brahmāstrādīni śastrāṇi naiva kṛnta[n]ti tattanuṃ ||
etat kavacam ajñātvā yo bhajet paramesvarīṃ [[23]] ||
dāridrya[ṃ] paramaṃ prāpya so cirān mṛtyum āpnuyāt || 24 || (fol. 4v4–5r2)
Colophon
iti śrīrudrayāmale triśaktyāḥ sarvvārthasādhanaṃ nāma mahālakṣmīkavacaṃ sampūrṇam || śubham || ❁ || ||
aiṁ hrīṁ śrīṁ mahālakṣmyai hrīṁ śrīṁ aiṁ kālikāyai krāṁ krīṁ krūṁ mahākaumāṛyyai⟨ḥ⟩ pādukāṃ pūjayāmi namaḥ svāhā⟨ḥ⟩ || || ❁ || ❁<ref name="ftn1">a stamp seal; written śrīrāmabhakta 54</ref> || (fol. 5v2–5)
Microfilm Details
Reel No. A 962/25
Date of Filming 14-11-1984
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 15-04-2009
Bibliography
<references/>